Declension table of ?rātrimāraṇa

Deva

NeuterSingularDualPlural
Nominativerātrimāraṇam rātrimāraṇe rātrimāraṇāni
Vocativerātrimāraṇa rātrimāraṇe rātrimāraṇāni
Accusativerātrimāraṇam rātrimāraṇe rātrimāraṇāni
Instrumentalrātrimāraṇena rātrimāraṇābhyām rātrimāraṇaiḥ
Dativerātrimāraṇāya rātrimāraṇābhyām rātrimāraṇebhyaḥ
Ablativerātrimāraṇāt rātrimāraṇābhyām rātrimāraṇebhyaḥ
Genitiverātrimāraṇasya rātrimāraṇayoḥ rātrimāraṇānām
Locativerātrimāraṇe rātrimāraṇayoḥ rātrimāraṇeṣu

Compound rātrimāraṇa -

Adverb -rātrimāraṇam -rātrimāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria