Declension table of ?rātrimaṭa

Deva

MasculineSingularDualPlural
Nominativerātrimaṭaḥ rātrimaṭau rātrimaṭāḥ
Vocativerātrimaṭa rātrimaṭau rātrimaṭāḥ
Accusativerātrimaṭam rātrimaṭau rātrimaṭān
Instrumentalrātrimaṭena rātrimaṭābhyām rātrimaṭaiḥ rātrimaṭebhiḥ
Dativerātrimaṭāya rātrimaṭābhyām rātrimaṭebhyaḥ
Ablativerātrimaṭāt rātrimaṭābhyām rātrimaṭebhyaḥ
Genitiverātrimaṭasya rātrimaṭayoḥ rātrimaṭānām
Locativerātrimaṭe rātrimaṭayoḥ rātrimaṭeṣu

Compound rātrimaṭa -

Adverb -rātrimaṭam -rātrimaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria