Declension table of ?rātrilagnanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativerātrilagnanirūpaṇam rātrilagnanirūpaṇe rātrilagnanirūpaṇāni
Vocativerātrilagnanirūpaṇa rātrilagnanirūpaṇe rātrilagnanirūpaṇāni
Accusativerātrilagnanirūpaṇam rātrilagnanirūpaṇe rātrilagnanirūpaṇāni
Instrumentalrātrilagnanirūpaṇena rātrilagnanirūpaṇābhyām rātrilagnanirūpaṇaiḥ
Dativerātrilagnanirūpaṇāya rātrilagnanirūpaṇābhyām rātrilagnanirūpaṇebhyaḥ
Ablativerātrilagnanirūpaṇāt rātrilagnanirūpaṇābhyām rātrilagnanirūpaṇebhyaḥ
Genitiverātrilagnanirūpaṇasya rātrilagnanirūpaṇayoḥ rātrilagnanirūpaṇānām
Locativerātrilagnanirūpaṇe rātrilagnanirūpaṇayoḥ rātrilagnanirūpaṇeṣu

Compound rātrilagnanirūpaṇa -

Adverb -rātrilagnanirūpaṇam -rātrilagnanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria