Declension table of ?rātrijāgaraṇa

Deva

NeuterSingularDualPlural
Nominativerātrijāgaraṇam rātrijāgaraṇe rātrijāgaraṇāni
Vocativerātrijāgaraṇa rātrijāgaraṇe rātrijāgaraṇāni
Accusativerātrijāgaraṇam rātrijāgaraṇe rātrijāgaraṇāni
Instrumentalrātrijāgaraṇena rātrijāgaraṇābhyām rātrijāgaraṇaiḥ
Dativerātrijāgaraṇāya rātrijāgaraṇābhyām rātrijāgaraṇebhyaḥ
Ablativerātrijāgaraṇāt rātrijāgaraṇābhyām rātrijāgaraṇebhyaḥ
Genitiverātrijāgaraṇasya rātrijāgaraṇayoḥ rātrijāgaraṇānām
Locativerātrijāgaraṇe rātrijāgaraṇayoḥ rātrijāgaraṇeṣu

Compound rātrijāgaraṇa -

Adverb -rātrijāgaraṇam -rātrijāgaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria