Declension table of ?rātrīkaraṇa

Deva

MasculineSingularDualPlural
Nominativerātrīkaraṇaḥ rātrīkaraṇau rātrīkaraṇāḥ
Vocativerātrīkaraṇa rātrīkaraṇau rātrīkaraṇāḥ
Accusativerātrīkaraṇam rātrīkaraṇau rātrīkaraṇān
Instrumentalrātrīkaraṇena rātrīkaraṇābhyām rātrīkaraṇaiḥ rātrīkaraṇebhiḥ
Dativerātrīkaraṇāya rātrīkaraṇābhyām rātrīkaraṇebhyaḥ
Ablativerātrīkaraṇāt rātrīkaraṇābhyām rātrīkaraṇebhyaḥ
Genitiverātrīkaraṇasya rātrīkaraṇayoḥ rātrīkaraṇānām
Locativerātrīkaraṇe rātrīkaraṇayoḥ rātrīkaraṇeṣu

Compound rātrīkaraṇa -

Adverb -rātrīkaraṇam -rātrīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria