Declension table of ?rātrīdaivodāsa

Deva

NeuterSingularDualPlural
Nominativerātrīdaivodāsam rātrīdaivodāse rātrīdaivodāsāni
Vocativerātrīdaivodāsa rātrīdaivodāse rātrīdaivodāsāni
Accusativerātrīdaivodāsam rātrīdaivodāse rātrīdaivodāsāni
Instrumentalrātrīdaivodāsena rātrīdaivodāsābhyām rātrīdaivodāsaiḥ
Dativerātrīdaivodāsāya rātrīdaivodāsābhyām rātrīdaivodāsebhyaḥ
Ablativerātrīdaivodāsāt rātrīdaivodāsābhyām rātrīdaivodāsebhyaḥ
Genitiverātrīdaivodāsasya rātrīdaivodāsayoḥ rātrīdaivodāsānām
Locativerātrīdaivodāse rātrīdaivodāsayoḥ rātrīdaivodāseṣu

Compound rātrīdaivodāsa -

Adverb -rātrīdaivodāsam -rātrīdaivodāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria