Declension table of ?rātridviṣ

Deva

MasculineSingularDualPlural
Nominativerātridviṭ rātridviṣau rātridviṣaḥ
Vocativerātridviṭ rātridviṣau rātridviṣaḥ
Accusativerātridviṣam rātridviṣau rātridviṣaḥ
Instrumentalrātridviṣā rātridviḍbhyām rātridviḍbhiḥ
Dativerātridviṣe rātridviḍbhyām rātridviḍbhyaḥ
Ablativerātridviṣaḥ rātridviḍbhyām rātridviḍbhyaḥ
Genitiverātridviṣaḥ rātridviṣoḥ rātridviṣām
Locativerātridviṣi rātridviṣoḥ rātridviṭsu

Compound rātridviṭ -

Adverb -rātridviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria