Declension table of ?rātridevata

Deva

NeuterSingularDualPlural
Nominativerātridevatam rātridevate rātridevatāni
Vocativerātridevata rātridevate rātridevatāni
Accusativerātridevatam rātridevate rātridevatāni
Instrumentalrātridevatena rātridevatābhyām rātridevataiḥ
Dativerātridevatāya rātridevatābhyām rātridevatebhyaḥ
Ablativerātridevatāt rātridevatābhyām rātridevatebhyaḥ
Genitiverātridevatasya rātridevatayoḥ rātridevatānām
Locativerātridevate rātridevatayoḥ rātridevateṣu

Compound rātridevata -

Adverb -rātridevatam -rātridevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria