Declension table of ?rātridevata

Deva

MasculineSingularDualPlural
Nominativerātridevataḥ rātridevatau rātridevatāḥ
Vocativerātridevata rātridevatau rātridevatāḥ
Accusativerātridevatam rātridevatau rātridevatān
Instrumentalrātridevatena rātridevatābhyām rātridevataiḥ rātridevatebhiḥ
Dativerātridevatāya rātridevatābhyām rātridevatebhyaḥ
Ablativerātridevatāt rātridevatābhyām rātridevatebhyaḥ
Genitiverātridevatasya rātridevatayoḥ rātridevatānām
Locativerātridevate rātridevatayoḥ rātridevateṣu

Compound rātridevata -

Adverb -rātridevatam -rātridevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria