Declension table of ?rātribhojananiṣedha

Deva

MasculineSingularDualPlural
Nominativerātribhojananiṣedhaḥ rātribhojananiṣedhau rātribhojananiṣedhāḥ
Vocativerātribhojananiṣedha rātribhojananiṣedhau rātribhojananiṣedhāḥ
Accusativerātribhojananiṣedham rātribhojananiṣedhau rātribhojananiṣedhān
Instrumentalrātribhojananiṣedhena rātribhojananiṣedhābhyām rātribhojananiṣedhaiḥ rātribhojananiṣedhebhiḥ
Dativerātribhojananiṣedhāya rātribhojananiṣedhābhyām rātribhojananiṣedhebhyaḥ
Ablativerātribhojananiṣedhāt rātribhojananiṣedhābhyām rātribhojananiṣedhebhyaḥ
Genitiverātribhojananiṣedhasya rātribhojananiṣedhayoḥ rātribhojananiṣedhānām
Locativerātribhojananiṣedhe rātribhojananiṣedhayoḥ rātribhojananiṣedheṣu

Compound rātribhojananiṣedha -

Adverb -rātribhojananiṣedham -rātribhojananiṣedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria