Declension table of ?rātriñcara

Deva

MasculineSingularDualPlural
Nominativerātriñcaraḥ rātriñcarau rātriñcarāḥ
Vocativerātriñcara rātriñcarau rātriñcarāḥ
Accusativerātriñcaram rātriñcarau rātriñcarān
Instrumentalrātriñcareṇa rātriñcarābhyām rātriñcaraiḥ rātriñcarebhiḥ
Dativerātriñcarāya rātriñcarābhyām rātriñcarebhyaḥ
Ablativerātriñcarāt rātriñcarābhyām rātriñcarebhyaḥ
Genitiverātriñcarasya rātriñcarayoḥ rātriñcarāṇām
Locativerātriñcare rātriñcarayoḥ rātriñcareṣu

Compound rātriñcara -

Adverb -rātriñcaram -rātriñcarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria