Declension table of rātraubhava

Deva

NeuterSingularDualPlural
Nominativerātraubhavam rātraubhave rātraubhavāṇi
Vocativerātraubhava rātraubhave rātraubhavāṇi
Accusativerātraubhavam rātraubhave rātraubhavāṇi
Instrumentalrātraubhaveṇa rātraubhavābhyām rātraubhavaiḥ
Dativerātraubhavāya rātraubhavābhyām rātraubhavebhyaḥ
Ablativerātraubhavāt rātraubhavābhyām rātraubhavebhyaḥ
Genitiverātraubhavasya rātraubhavayoḥ rātraubhavāṇām
Locativerātraubhave rātraubhavayoḥ rātraubhaveṣu

Compound rātraubhava -

Adverb -rātraubhavam -rātraubhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria