Declension table of ?rātna

Deva

MasculineSingularDualPlural
Nominativerātnaḥ rātnau rātnāḥ
Vocativerātna rātnau rātnāḥ
Accusativerātnam rātnau rātnān
Instrumentalrātnena rātnābhyām rātnaiḥ rātnebhiḥ
Dativerātnāya rātnābhyām rātnebhyaḥ
Ablativerātnāt rātnābhyām rātnebhyaḥ
Genitiverātnasya rātnayoḥ rātnānām
Locativerātne rātnayoḥ rātneṣu

Compound rātna -

Adverb -rātnam -rātnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria