Declension table of rāti

Deva

FeminineSingularDualPlural
Nominativerātiḥ rātī rātayaḥ
Vocativerāte rātī rātayaḥ
Accusativerātim rātī rātīḥ
Instrumentalrātyā rātibhyām rātibhiḥ
Dativerātyai rātaye rātibhyām rātibhyaḥ
Ablativerātyāḥ rāteḥ rātibhyām rātibhyaḥ
Genitiverātyāḥ rāteḥ rātyoḥ rātīnām
Locativerātyām rātau rātyoḥ rātiṣu

Compound rāti -

Adverb -rāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria