Declension table of ?rāthītarāyaṇa

Deva

MasculineSingularDualPlural
Nominativerāthītarāyaṇaḥ rāthītarāyaṇau rāthītarāyaṇāḥ
Vocativerāthītarāyaṇa rāthītarāyaṇau rāthītarāyaṇāḥ
Accusativerāthītarāyaṇam rāthītarāyaṇau rāthītarāyaṇān
Instrumentalrāthītarāyaṇena rāthītarāyaṇābhyām rāthītarāyaṇaiḥ rāthītarāyaṇebhiḥ
Dativerāthītarāyaṇāya rāthītarāyaṇābhyām rāthītarāyaṇebhyaḥ
Ablativerāthītarāyaṇāt rāthītarāyaṇābhyām rāthītarāyaṇebhyaḥ
Genitiverāthītarāyaṇasya rāthītarāyaṇayoḥ rāthītarāyaṇānām
Locativerāthītarāyaṇe rāthītarāyaṇayoḥ rāthītarāyaṇeṣu

Compound rāthītarāyaṇa -

Adverb -rāthītarāyaṇam -rāthītarāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria