Declension table of ?rāthītara

Deva

MasculineSingularDualPlural
Nominativerāthītaraḥ rāthītarau rāthītarāḥ
Vocativerāthītara rāthītarau rāthītarāḥ
Accusativerāthītaram rāthītarau rāthītarān
Instrumentalrāthītareṇa rāthītarābhyām rāthītaraiḥ rāthītarebhiḥ
Dativerāthītarāya rāthītarābhyām rāthītarebhyaḥ
Ablativerāthītarāt rāthītarābhyām rāthītarebhyaḥ
Genitiverāthītarasya rāthītarayoḥ rāthītarāṇām
Locativerāthītare rāthītarayoḥ rāthītareṣu

Compound rāthītara -

Adverb -rāthītaram -rāthītarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria