Declension table of ?rāthakārikī

Deva

FeminineSingularDualPlural
Nominativerāthakārikī rāthakārikyau rāthakārikyaḥ
Vocativerāthakāriki rāthakārikyau rāthakārikyaḥ
Accusativerāthakārikīm rāthakārikyau rāthakārikīḥ
Instrumentalrāthakārikyā rāthakārikībhyām rāthakārikībhiḥ
Dativerāthakārikyai rāthakārikībhyām rāthakārikībhyaḥ
Ablativerāthakārikyāḥ rāthakārikībhyām rāthakārikībhyaḥ
Genitiverāthakārikyāḥ rāthakārikyoḥ rāthakārikīṇām
Locativerāthakārikyām rāthakārikyoḥ rāthakārikīṣu

Compound rāthakāriki - rāthakārikī -

Adverb -rāthakāriki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria