Declension table of ?rāthajiteyī

Deva

FeminineSingularDualPlural
Nominativerāthajiteyī rāthajiteyyau rāthajiteyyaḥ
Vocativerāthajiteyi rāthajiteyyau rāthajiteyyaḥ
Accusativerāthajiteyīm rāthajiteyyau rāthajiteyīḥ
Instrumentalrāthajiteyyā rāthajiteyībhyām rāthajiteyībhiḥ
Dativerāthajiteyyai rāthajiteyībhyām rāthajiteyībhyaḥ
Ablativerāthajiteyyāḥ rāthajiteyībhyām rāthajiteyībhyaḥ
Genitiverāthajiteyyāḥ rāthajiteyyoḥ rāthajiteyīnām
Locativerāthajiteyyām rāthajiteyyoḥ rāthajiteyīṣu

Compound rāthajiteyi - rāthajiteyī -

Adverb -rāthajiteyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria