Declension table of ?rāthagaṇaka

Deva

NeuterSingularDualPlural
Nominativerāthagaṇakam rāthagaṇake rāthagaṇakāni
Vocativerāthagaṇaka rāthagaṇake rāthagaṇakāni
Accusativerāthagaṇakam rāthagaṇake rāthagaṇakāni
Instrumentalrāthagaṇakena rāthagaṇakābhyām rāthagaṇakaiḥ
Dativerāthagaṇakāya rāthagaṇakābhyām rāthagaṇakebhyaḥ
Ablativerāthagaṇakāt rāthagaṇakābhyām rāthagaṇakebhyaḥ
Genitiverāthagaṇakasya rāthagaṇakayoḥ rāthagaṇakānām
Locativerāthagaṇake rāthagaṇakayoḥ rāthagaṇakeṣu

Compound rāthagaṇaka -

Adverb -rāthagaṇakam -rāthagaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria