Declension table of ?rāthantari

Deva

MasculineSingularDualPlural
Nominativerāthantariḥ rāthantarī rāthantarayaḥ
Vocativerāthantare rāthantarī rāthantarayaḥ
Accusativerāthantarim rāthantarī rāthantarīn
Instrumentalrāthantariṇā rāthantaribhyām rāthantaribhiḥ
Dativerāthantaraye rāthantaribhyām rāthantaribhyaḥ
Ablativerāthantareḥ rāthantaribhyām rāthantaribhyaḥ
Genitiverāthantareḥ rāthantaryoḥ rāthantarīṇām
Locativerāthantarau rāthantaryoḥ rāthantariṣu

Compound rāthantari -

Adverb -rāthantari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria