Declension table of ?rāthantarāyaṇa

Deva

MasculineSingularDualPlural
Nominativerāthantarāyaṇaḥ rāthantarāyaṇau rāthantarāyaṇāḥ
Vocativerāthantarāyaṇa rāthantarāyaṇau rāthantarāyaṇāḥ
Accusativerāthantarāyaṇam rāthantarāyaṇau rāthantarāyaṇān
Instrumentalrāthantarāyaṇena rāthantarāyaṇābhyām rāthantarāyaṇaiḥ rāthantarāyaṇebhiḥ
Dativerāthantarāyaṇāya rāthantarāyaṇābhyām rāthantarāyaṇebhyaḥ
Ablativerāthantarāyaṇāt rāthantarāyaṇābhyām rāthantarāyaṇebhyaḥ
Genitiverāthantarāyaṇasya rāthantarāyaṇayoḥ rāthantarāyaṇānām
Locativerāthantarāyaṇe rāthantarāyaṇayoḥ rāthantarāyaṇeṣu

Compound rāthantarāyaṇa -

Adverb -rāthantarāyaṇam -rāthantarāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria