Declension table of ?rāthantara

Deva

MasculineSingularDualPlural
Nominativerāthantaraḥ rāthantarau rāthantarāḥ
Vocativerāthantara rāthantarau rāthantarāḥ
Accusativerāthantaram rāthantarau rāthantarān
Instrumentalrāthantareṇa rāthantarābhyām rāthantaraiḥ rāthantarebhiḥ
Dativerāthantarāya rāthantarābhyām rāthantarebhyaḥ
Ablativerāthantarāt rāthantarābhyām rāthantarebhyaḥ
Genitiverāthantarasya rāthantarayoḥ rāthantarāṇām
Locativerāthantare rāthantarayoḥ rāthantareṣu

Compound rāthantara -

Adverb -rāthantaram -rāthantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria