Declension table of ?rātahaviṣā

Deva

FeminineSingularDualPlural
Nominativerātahaviṣā rātahaviṣe rātahaviṣāḥ
Vocativerātahaviṣe rātahaviṣe rātahaviṣāḥ
Accusativerātahaviṣām rātahaviṣe rātahaviṣāḥ
Instrumentalrātahaviṣayā rātahaviṣābhyām rātahaviṣābhiḥ
Dativerātahaviṣāyai rātahaviṣābhyām rātahaviṣābhyaḥ
Ablativerātahaviṣāyāḥ rātahaviṣābhyām rātahaviṣābhyaḥ
Genitiverātahaviṣāyāḥ rātahaviṣayoḥ rātahaviṣāṇām
Locativerātahaviṣāyām rātahaviṣayoḥ rātahaviṣāsu

Adverb -rātahaviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria