Declension table of ?rāsollāsatantra

Deva

NeuterSingularDualPlural
Nominativerāsollāsatantram rāsollāsatantre rāsollāsatantrāṇi
Vocativerāsollāsatantra rāsollāsatantre rāsollāsatantrāṇi
Accusativerāsollāsatantram rāsollāsatantre rāsollāsatantrāṇi
Instrumentalrāsollāsatantreṇa rāsollāsatantrābhyām rāsollāsatantraiḥ
Dativerāsollāsatantrāya rāsollāsatantrābhyām rāsollāsatantrebhyaḥ
Ablativerāsollāsatantrāt rāsollāsatantrābhyām rāsollāsatantrebhyaḥ
Genitiverāsollāsatantrasya rāsollāsatantrayoḥ rāsollāsatantrāṇām
Locativerāsollāsatantre rāsollāsatantrayoḥ rāsollāsatantreṣu

Compound rāsollāsatantra -

Adverb -rāsollāsatantram -rāsollāsatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria