Declension table of ?rāsnāva

Deva

MasculineSingularDualPlural
Nominativerāsnāvaḥ rāsnāvau rāsnāvāḥ
Vocativerāsnāva rāsnāvau rāsnāvāḥ
Accusativerāsnāvam rāsnāvau rāsnāvān
Instrumentalrāsnāvena rāsnāvābhyām rāsnāvaiḥ rāsnāvebhiḥ
Dativerāsnāvāya rāsnāvābhyām rāsnāvebhyaḥ
Ablativerāsnāvāt rāsnāvābhyām rāsnāvebhyaḥ
Genitiverāsnāvasya rāsnāvayoḥ rāsnāvānām
Locativerāsnāve rāsnāvayoḥ rāsnāveṣu

Compound rāsnāva -

Adverb -rāsnāvam -rāsnāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria