Declension table of ?rāserasa

Deva

MasculineSingularDualPlural
Nominativerāserasaḥ rāserasau rāserasāḥ
Vocativerāserasa rāserasau rāserasāḥ
Accusativerāserasam rāserasau rāserasān
Instrumentalrāserasena rāserasābhyām rāserasaiḥ rāserasebhiḥ
Dativerāserasāya rāserasābhyām rāserasebhyaḥ
Ablativerāserasāt rāserasābhyām rāserasebhyaḥ
Genitiverāserasasya rāserasayoḥ rāserasānām
Locativerāserase rāserasayoḥ rāseraseṣu

Compound rāserasa -

Adverb -rāserasam -rāserasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria