Declension table of ?rāsavilāsa

Deva

MasculineSingularDualPlural
Nominativerāsavilāsaḥ rāsavilāsau rāsavilāsāḥ
Vocativerāsavilāsa rāsavilāsau rāsavilāsāḥ
Accusativerāsavilāsam rāsavilāsau rāsavilāsān
Instrumentalrāsavilāsena rāsavilāsābhyām rāsavilāsaiḥ rāsavilāsebhiḥ
Dativerāsavilāsāya rāsavilāsābhyām rāsavilāsebhyaḥ
Ablativerāsavilāsāt rāsavilāsābhyām rāsavilāsebhyaḥ
Genitiverāsavilāsasya rāsavilāsayoḥ rāsavilāsānām
Locativerāsavilāse rāsavilāsayoḥ rāsavilāseṣu

Compound rāsavilāsa -

Adverb -rāsavilāsam -rāsavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria