Declension table of ?rāsana

Deva

NeuterSingularDualPlural
Nominativerāsanam rāsane rāsanāni
Vocativerāsana rāsane rāsanāni
Accusativerāsanam rāsane rāsanāni
Instrumentalrāsanena rāsanābhyām rāsanaiḥ
Dativerāsanāya rāsanābhyām rāsanebhyaḥ
Ablativerāsanāt rāsanābhyām rāsanebhyaḥ
Genitiverāsanasya rāsanayoḥ rāsanānām
Locativerāsane rāsanayoḥ rāsaneṣu

Compound rāsana -

Adverb -rāsanam -rāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria