Declension table of ?rāsana

Deva

MasculineSingularDualPlural
Nominativerāsanaḥ rāsanau rāsanāḥ
Vocativerāsana rāsanau rāsanāḥ
Accusativerāsanam rāsanau rāsanān
Instrumentalrāsanena rāsanābhyām rāsanaiḥ rāsanebhiḥ
Dativerāsanāya rāsanābhyām rāsanebhyaḥ
Ablativerāsanāt rāsanābhyām rāsanebhyaḥ
Genitiverāsanasya rāsanayoḥ rāsanānām
Locativerāsane rāsanayoḥ rāsaneṣu

Compound rāsana -

Adverb -rāsanam -rāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria