Declension table of ?rāsamañjarī

Deva

FeminineSingularDualPlural
Nominativerāsamañjarī rāsamañjaryau rāsamañjaryaḥ
Vocativerāsamañjari rāsamañjaryau rāsamañjaryaḥ
Accusativerāsamañjarīm rāsamañjaryau rāsamañjarīḥ
Instrumentalrāsamañjaryā rāsamañjarībhyām rāsamañjarībhiḥ
Dativerāsamañjaryai rāsamañjarībhyām rāsamañjarībhyaḥ
Ablativerāsamañjaryāḥ rāsamañjarībhyām rāsamañjarībhyaḥ
Genitiverāsamañjaryāḥ rāsamañjaryoḥ rāsamañjarīṇām
Locativerāsamañjaryām rāsamañjaryoḥ rāsamañjarīṣu

Compound rāsamañjari - rāsamañjarī -

Adverb -rāsamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria