Declension table of rāsakrīḍā

Deva

FeminineSingularDualPlural
Nominativerāsakrīḍā rāsakrīḍe rāsakrīḍāḥ
Vocativerāsakrīḍe rāsakrīḍe rāsakrīḍāḥ
Accusativerāsakrīḍām rāsakrīḍe rāsakrīḍāḥ
Instrumentalrāsakrīḍayā rāsakrīḍābhyām rāsakrīḍābhiḥ
Dativerāsakrīḍāyai rāsakrīḍābhyām rāsakrīḍābhyaḥ
Ablativerāsakrīḍāyāḥ rāsakrīḍābhyām rāsakrīḍābhyaḥ
Genitiverāsakrīḍāyāḥ rāsakrīḍayoḥ rāsakrīḍānām
Locativerāsakrīḍāyām rāsakrīḍayoḥ rāsakrīḍāsu

Adverb -rāsakrīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria