Declension table of ?rāsaka

Deva

NeuterSingularDualPlural
Nominativerāsakam rāsake rāsakāni
Vocativerāsaka rāsake rāsakāni
Accusativerāsakam rāsake rāsakāni
Instrumentalrāsakena rāsakābhyām rāsakaiḥ
Dativerāsakāya rāsakābhyām rāsakebhyaḥ
Ablativerāsakāt rāsakābhyām rāsakebhyaḥ
Genitiverāsakasya rāsakayoḥ rāsakānām
Locativerāsake rāsakayoḥ rāsakeṣu

Compound rāsaka -

Adverb -rāsakam -rāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria