Declension table of ?rāsabhayuktā

Deva

FeminineSingularDualPlural
Nominativerāsabhayuktā rāsabhayukte rāsabhayuktāḥ
Vocativerāsabhayukte rāsabhayukte rāsabhayuktāḥ
Accusativerāsabhayuktām rāsabhayukte rāsabhayuktāḥ
Instrumentalrāsabhayuktayā rāsabhayuktābhyām rāsabhayuktābhiḥ
Dativerāsabhayuktāyai rāsabhayuktābhyām rāsabhayuktābhyaḥ
Ablativerāsabhayuktāyāḥ rāsabhayuktābhyām rāsabhayuktābhyaḥ
Genitiverāsabhayuktāyāḥ rāsabhayuktayoḥ rāsabhayuktānām
Locativerāsabhayuktāyām rāsabhayuktayoḥ rāsabhayuktāsu

Adverb -rāsabhayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria