Declension table of ?rāsabhayukta

Deva

NeuterSingularDualPlural
Nominativerāsabhayuktam rāsabhayukte rāsabhayuktāni
Vocativerāsabhayukta rāsabhayukte rāsabhayuktāni
Accusativerāsabhayuktam rāsabhayukte rāsabhayuktāni
Instrumentalrāsabhayuktena rāsabhayuktābhyām rāsabhayuktaiḥ
Dativerāsabhayuktāya rāsabhayuktābhyām rāsabhayuktebhyaḥ
Ablativerāsabhayuktāt rāsabhayuktābhyām rāsabhayuktebhyaḥ
Genitiverāsabhayuktasya rāsabhayuktayoḥ rāsabhayuktānām
Locativerāsabhayukte rāsabhayuktayoḥ rāsabhayukteṣu

Compound rāsabhayukta -

Adverb -rāsabhayuktam -rāsabhayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria