Declension table of ?rāsabhayukta

Deva

MasculineSingularDualPlural
Nominativerāsabhayuktaḥ rāsabhayuktau rāsabhayuktāḥ
Vocativerāsabhayukta rāsabhayuktau rāsabhayuktāḥ
Accusativerāsabhayuktam rāsabhayuktau rāsabhayuktān
Instrumentalrāsabhayuktena rāsabhayuktābhyām rāsabhayuktaiḥ rāsabhayuktebhiḥ
Dativerāsabhayuktāya rāsabhayuktābhyām rāsabhayuktebhyaḥ
Ablativerāsabhayuktāt rāsabhayuktābhyām rāsabhayuktebhyaḥ
Genitiverāsabhayuktasya rāsabhayuktayoḥ rāsabhayuktānām
Locativerāsabhayukte rāsabhayuktayoḥ rāsabhayukteṣu

Compound rāsabhayukta -

Adverb -rāsabhayuktam -rāsabhayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria