Declension table of ?rāsabhadhūsara

Deva

MasculineSingularDualPlural
Nominativerāsabhadhūsaraḥ rāsabhadhūsarau rāsabhadhūsarāḥ
Vocativerāsabhadhūsara rāsabhadhūsarau rāsabhadhūsarāḥ
Accusativerāsabhadhūsaram rāsabhadhūsarau rāsabhadhūsarān
Instrumentalrāsabhadhūsareṇa rāsabhadhūsarābhyām rāsabhadhūsaraiḥ rāsabhadhūsarebhiḥ
Dativerāsabhadhūsarāya rāsabhadhūsarābhyām rāsabhadhūsarebhyaḥ
Ablativerāsabhadhūsarāt rāsabhadhūsarābhyām rāsabhadhūsarebhyaḥ
Genitiverāsabhadhūsarasya rāsabhadhūsarayoḥ rāsabhadhūsarāṇām
Locativerāsabhadhūsare rāsabhadhūsarayoḥ rāsabhadhūsareṣu

Compound rāsabhadhūsara -

Adverb -rāsabhadhūsaram -rāsabhadhūsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria