Declension table of ?rāsabhāruṇā

Deva

FeminineSingularDualPlural
Nominativerāsabhāruṇā rāsabhāruṇe rāsabhāruṇāḥ
Vocativerāsabhāruṇe rāsabhāruṇe rāsabhāruṇāḥ
Accusativerāsabhāruṇām rāsabhāruṇe rāsabhāruṇāḥ
Instrumentalrāsabhāruṇayā rāsabhāruṇābhyām rāsabhāruṇābhiḥ
Dativerāsabhāruṇāyai rāsabhāruṇābhyām rāsabhāruṇābhyaḥ
Ablativerāsabhāruṇāyāḥ rāsabhāruṇābhyām rāsabhāruṇābhyaḥ
Genitiverāsabhāruṇāyāḥ rāsabhāruṇayoḥ rāsabhāruṇānām
Locativerāsabhāruṇāyām rāsabhāruṇayoḥ rāsabhāruṇāsu

Adverb -rāsabhāruṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria