Declension table of ?rāsabhāruṇa

Deva

NeuterSingularDualPlural
Nominativerāsabhāruṇam rāsabhāruṇe rāsabhāruṇāni
Vocativerāsabhāruṇa rāsabhāruṇe rāsabhāruṇāni
Accusativerāsabhāruṇam rāsabhāruṇe rāsabhāruṇāni
Instrumentalrāsabhāruṇena rāsabhāruṇābhyām rāsabhāruṇaiḥ
Dativerāsabhāruṇāya rāsabhāruṇābhyām rāsabhāruṇebhyaḥ
Ablativerāsabhāruṇāt rāsabhāruṇābhyām rāsabhāruṇebhyaḥ
Genitiverāsabhāruṇasya rāsabhāruṇayoḥ rāsabhāruṇānām
Locativerāsabhāruṇe rāsabhāruṇayoḥ rāsabhāruṇeṣu

Compound rāsabhāruṇa -

Adverb -rāsabhāruṇam -rāsabhāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria