Declension table of ?rāsabhārāva

Deva

MasculineSingularDualPlural
Nominativerāsabhārāvaḥ rāsabhārāvau rāsabhārāvāḥ
Vocativerāsabhārāva rāsabhārāvau rāsabhārāvāḥ
Accusativerāsabhārāvam rāsabhārāvau rāsabhārāvān
Instrumentalrāsabhārāveṇa rāsabhārāvābhyām rāsabhārāvaiḥ rāsabhārāvebhiḥ
Dativerāsabhārāvāya rāsabhārāvābhyām rāsabhārāvebhyaḥ
Ablativerāsabhārāvāt rāsabhārāvābhyām rāsabhārāvebhyaḥ
Genitiverāsabhārāvasya rāsabhārāvayoḥ rāsabhārāvāṇām
Locativerāsabhārāve rāsabhārāvayoḥ rāsabhārāveṣu

Compound rāsabhārāva -

Adverb -rāsabhārāvam -rāsabhārāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria