Declension table of rāsabha

Deva

MasculineSingularDualPlural
Nominativerāsabhaḥ rāsabhau rāsabhāḥ
Vocativerāsabha rāsabhau rāsabhāḥ
Accusativerāsabham rāsabhau rāsabhān
Instrumentalrāsabhena rāsabhābhyām rāsabhaiḥ rāsabhebhiḥ
Dativerāsabhāya rāsabhābhyām rāsabhebhyaḥ
Ablativerāsabhāt rāsabhābhyām rāsabhebhyaḥ
Genitiverāsabhasya rāsabhayoḥ rāsabhānām
Locativerāsabhe rāsabhayoḥ rāsabheṣu

Compound rāsabha -

Adverb -rāsabham -rāsabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria