Declension table of rāsāyana

Deva

MasculineSingularDualPlural
Nominativerāsāyanaḥ rāsāyanau rāsāyanāḥ
Vocativerāsāyana rāsāyanau rāsāyanāḥ
Accusativerāsāyanam rāsāyanau rāsāyanān
Instrumentalrāsāyanena rāsāyanābhyām rāsāyanaiḥ rāsāyanebhiḥ
Dativerāsāyanāya rāsāyanābhyām rāsāyanebhyaḥ
Ablativerāsāyanāt rāsāyanābhyām rāsāyanebhyaḥ
Genitiverāsāyanasya rāsāyanayoḥ rāsāyanānām
Locativerāsāyane rāsāyanayoḥ rāsāyaneṣu

Compound rāsāyana -

Adverb -rāsāyanam -rāsāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria