Declension table of ?rāndhasa

Deva

MasculineSingularDualPlural
Nominativerāndhasaḥ rāndhasau rāndhasāḥ
Vocativerāndhasa rāndhasau rāndhasāḥ
Accusativerāndhasam rāndhasau rāndhasān
Instrumentalrāndhasena rāndhasābhyām rāndhasaiḥ rāndhasebhiḥ
Dativerāndhasāya rāndhasābhyām rāndhasebhyaḥ
Ablativerāndhasāt rāndhasābhyām rāndhasebhyaḥ
Genitiverāndhasasya rāndhasayoḥ rāndhasānām
Locativerāndhase rāndhasayoḥ rāndhaseṣu

Compound rāndhasa -

Adverb -rāndhasam -rāndhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria