Declension table of ?rāmopaniṣatpañcaka

Deva

NeuterSingularDualPlural
Nominativerāmopaniṣatpañcakam rāmopaniṣatpañcake rāmopaniṣatpañcakāni
Vocativerāmopaniṣatpañcaka rāmopaniṣatpañcake rāmopaniṣatpañcakāni
Accusativerāmopaniṣatpañcakam rāmopaniṣatpañcake rāmopaniṣatpañcakāni
Instrumentalrāmopaniṣatpañcakena rāmopaniṣatpañcakābhyām rāmopaniṣatpañcakaiḥ
Dativerāmopaniṣatpañcakāya rāmopaniṣatpañcakābhyām rāmopaniṣatpañcakebhyaḥ
Ablativerāmopaniṣatpañcakāt rāmopaniṣatpañcakābhyām rāmopaniṣatpañcakebhyaḥ
Genitiverāmopaniṣatpañcakasya rāmopaniṣatpañcakayoḥ rāmopaniṣatpañcakānām
Locativerāmopaniṣatpañcake rāmopaniṣatpañcakayoḥ rāmopaniṣatpañcakeṣu

Compound rāmopaniṣatpañcaka -

Adverb -rāmopaniṣatpañcakam -rāmopaniṣatpañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria