Declension table of ?rāmopaniṣad

Deva

FeminineSingularDualPlural
Nominativerāmopaniṣat rāmopaniṣadau rāmopaniṣadaḥ
Vocativerāmopaniṣat rāmopaniṣadau rāmopaniṣadaḥ
Accusativerāmopaniṣadam rāmopaniṣadau rāmopaniṣadaḥ
Instrumentalrāmopaniṣadā rāmopaniṣadbhyām rāmopaniṣadbhiḥ
Dativerāmopaniṣade rāmopaniṣadbhyām rāmopaniṣadbhyaḥ
Ablativerāmopaniṣadaḥ rāmopaniṣadbhyām rāmopaniṣadbhyaḥ
Genitiverāmopaniṣadaḥ rāmopaniṣadoḥ rāmopaniṣadām
Locativerāmopaniṣadi rāmopaniṣadoḥ rāmopaniṣatsu

Compound rāmopaniṣat -

Adverb -rāmopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria