Declension table of ?rāmopāsaka

Deva

MasculineSingularDualPlural
Nominativerāmopāsakaḥ rāmopāsakau rāmopāsakāḥ
Vocativerāmopāsaka rāmopāsakau rāmopāsakāḥ
Accusativerāmopāsakam rāmopāsakau rāmopāsakān
Instrumentalrāmopāsakena rāmopāsakābhyām rāmopāsakaiḥ rāmopāsakebhiḥ
Dativerāmopāsakāya rāmopāsakābhyām rāmopāsakebhyaḥ
Ablativerāmopāsakāt rāmopāsakābhyām rāmopāsakebhyaḥ
Genitiverāmopāsakasya rāmopāsakayoḥ rāmopāsakānām
Locativerāmopāsake rāmopāsakayoḥ rāmopāsakeṣu

Compound rāmopāsaka -

Adverb -rāmopāsakam -rāmopāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria