Declension table of ?rāmodaya

Deva

MasculineSingularDualPlural
Nominativerāmodayaḥ rāmodayau rāmodayāḥ
Vocativerāmodaya rāmodayau rāmodayāḥ
Accusativerāmodayam rāmodayau rāmodayān
Instrumentalrāmodayena rāmodayābhyām rāmodayaiḥ rāmodayebhiḥ
Dativerāmodayāya rāmodayābhyām rāmodayebhyaḥ
Ablativerāmodayāt rāmodayābhyām rāmodayebhyaḥ
Genitiverāmodayasya rāmodayayoḥ rāmodayānām
Locativerāmodaye rāmodayayoḥ rāmodayeṣu

Compound rāmodaya -

Adverb -rāmodayam -rāmodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria