Declension table of ?rāmodanta

Deva

MasculineSingularDualPlural
Nominativerāmodantaḥ rāmodantau rāmodantāḥ
Vocativerāmodanta rāmodantau rāmodantāḥ
Accusativerāmodantam rāmodantau rāmodantān
Instrumentalrāmodantena rāmodantābhyām rāmodantaiḥ rāmodantebhiḥ
Dativerāmodantāya rāmodantābhyām rāmodantebhyaḥ
Ablativerāmodantāt rāmodantābhyām rāmodantebhyaḥ
Genitiverāmodantasya rāmodantayoḥ rāmodantānām
Locativerāmodante rāmodantayoḥ rāmodanteṣu

Compound rāmodanta -

Adverb -rāmodantam -rāmodantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria