Declension table of ?rāmodāyana

Deva

MasculineSingularDualPlural
Nominativerāmodāyanaḥ rāmodāyanau rāmodāyanāḥ
Vocativerāmodāyana rāmodāyanau rāmodāyanāḥ
Accusativerāmodāyanam rāmodāyanau rāmodāyanān
Instrumentalrāmodāyanena rāmodāyanābhyām rāmodāyanaiḥ rāmodāyanebhiḥ
Dativerāmodāyanāya rāmodāyanābhyām rāmodāyanebhyaḥ
Ablativerāmodāyanāt rāmodāyanābhyām rāmodāyanebhyaḥ
Genitiverāmodāyanasya rāmodāyanayoḥ rāmodāyanānām
Locativerāmodāyane rāmodāyanayoḥ rāmodāyaneṣu

Compound rāmodāyana -

Adverb -rāmodāyanam -rāmodāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria