Declension table of ?rāmoda

Deva

MasculineSingularDualPlural
Nominativerāmodaḥ rāmodau rāmodāḥ
Vocativerāmoda rāmodau rāmodāḥ
Accusativerāmodam rāmodau rāmodān
Instrumentalrāmodena rāmodābhyām rāmodaiḥ rāmodebhiḥ
Dativerāmodāya rāmodābhyām rāmodebhyaḥ
Ablativerāmodāt rāmodābhyām rāmodebhyaḥ
Genitiverāmodasya rāmodayoḥ rāmodānām
Locativerāmode rāmodayoḥ rāmodeṣu

Compound rāmoda -

Adverb -rāmodam -rāmodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria