Declension table of ?rāmila

Deva

MasculineSingularDualPlural
Nominativerāmilaḥ rāmilau rāmilāḥ
Vocativerāmila rāmilau rāmilāḥ
Accusativerāmilam rāmilau rāmilān
Instrumentalrāmilena rāmilābhyām rāmilaiḥ rāmilebhiḥ
Dativerāmilāya rāmilābhyām rāmilebhyaḥ
Ablativerāmilāt rāmilābhyām rāmilebhyaḥ
Genitiverāmilasya rāmilayoḥ rāmilānām
Locativerāmile rāmilayoḥ rāmileṣu

Compound rāmila -

Adverb -rāmilam -rāmilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria